A 443-40 Gṛdhrādinā(nā)dbhutaśānti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 443/40
Title: Gṛdhrādinā[nā]dbhutaśānti
Dimensions: 24 x 10.9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6234
Remarks:
Reel No. A 443-40 Inventory No. 40468
Title Gṛdhrādinānādbhutaśānti
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.2 x 10.7 cm
Folios 5
Lines per Folio 8
Foliation figures in both margins on the verso, in the left under the abbreviation va. gṛ. and in the right under the word guruḥ
Place of Deposit NAK
Accession No. 4/1405
Manuscript Features
Fol. 1r is empty.
Excerpts
Beginning
Śrīgaṇeśāya namaḥ || ||
Atha vajrapātagṛdhrādipātaśānti adbhutadarpaṇe nāradaḥ
Gṛhe vajraṃ pated yatra tatra doṣaṃ vinirdiśet
Dhanaputrāś ca naśyaṃti svayaṃ naśyati vā prabhuḥ 1
Yatra devakule vajraṃ pated gṛdhro thavā punaḥ
Gārgīye gṛhṭṭālakaharmyādau varaṭāni vased yadi 2
Viṣṇo the nipate tvāpi tadā vāmi vadho bhavte ||
Śmaśāṇo bhidyate yatra vajreṇābhihataḥ kvacit || 3 || (fol. 1v1–4)
End
Dṛṣṭvā rājā ca mṛyate varṣātmā sādhakādayaḥ ||
Āmrapatrasahastraṃ ca havyam aṣṭottaraṃ śataṃ || 50 ||
Śmārudreti maṃtreṇa dakṣiṇāgauprakīrttitāḥ
Parāśaraḥ atar veśmany aśarīragītavāditratisvanena tatsvāmino vināśa vidyāt 51
Śruyate yasya gehe tu gītavāditranisvanaḥ
Akasmān mriyate svāmi dhanaṃ cāsya vilupyati 52
Anāhatāduṃdubhayo vāditrāṇi nadaṃti ca ||
Cūtāni ca gṛhe yasya sa tu śīghtraṃ vinaśyati || 53 ||
Matsyapurāṇe vikṛte cāgraje vāpi cāyavyāṃ śāṃtir iṣyate || vāyavyāṃ śāṃtikādbhūtaprakaraṇe draṣṭavyaṃ || 54 || (fol. 5r4–5v2)
Colophon
Iti gṛdhrādinānādbhutaśāṃtiḥ samāptam || || śubham || || 61 || ❁ || (fol. 5v3)
Microfilm Details
Reel No. A 443/40
Date of Filming 14-11-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 26-10-2005
Bibliography