A 443-40 Gṛdhrādinā(nā)dbhutaśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/40
Title: Gṛdhrādinā[nā]dbhutaśānti
Dimensions: 24 x 10.9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6234
Remarks:


Reel No. A 443-40 Inventory No. 40468

Title Gṛdhrādinānādbhutaśānti

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.2 x 10.7 cm

Folios 5

Lines per Folio 8

Foliation figures in both margins on the verso, in the left under the abbreviation va. gṛ. and in the right under the word guruḥ

Place of Deposit NAK

Accession No. 4/1405

Manuscript Features

Fol. 1r is empty.

Excerpts

Beginning

Śrīgaṇeśāya namaḥ || ||

Atha vajrapātagṛdhrādipātaśānti adbhutadarpaṇe nāradaḥ

Gṛhe vajraṃ pated yatra tatra doṣaṃ vinirdiśet

Dhanaputrāś ca naśyaṃti svayaṃ naśyati vā prabhuḥ 1

Yatra devakule vajraṃ pated gṛdhro thavā punaḥ

Gārgīye gṛhṭṭālakaharmyādau varaṭāni vased yadi 2

Viṣṇo the nipate tvāpi tadā vāmi vadho bhavte ||

Śmaśāṇo bhidyate yatra vajreṇābhihataḥ kvacit || 3 || (fol. 1v1–4)

End

Dṛṣṭvā rājā ca mṛyate varṣātmā sādhakādayaḥ ||

Āmrapatrasahastraṃ ca havyam aṣṭottaraṃ śataṃ || 50 ||

Śmārudreti maṃtreṇa dakṣiṇāgauprakīrttitāḥ

Parāśaraḥ atar veśmany aśarīragītavāditratisvanena tatsvāmino vināśa vidyāt 51

Śruyate yasya gehe tu gītavāditranisvanaḥ

Akasmān mriyate svāmi dhanaṃ cāsya vilupyati 52

Anāhatāduṃdubhayo vāditrāṇi nadaṃti ca ||

Cūtāni ca gṛhe yasya sa tu śīghtraṃ vinaśyati || 53 ||

Matsyapurāṇe vikṛte cāgraje vāpi cāyavyāṃ śāṃtir iṣyate || vāyavyāṃ śāṃtikādbhūtaprakaraṇe draṣṭavyaṃ || 54 || (fol. 5r4–5v2)

Colophon

Iti gṛdhrādinānādbhutaśāṃtiḥ samāptam || || śubham || || 61 || ❁ || (fol. 5v3)

Microfilm Details

Reel No. A 443/40

Date of Filming 14-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 26-10-2005

Bibliography